Declension table of ?kuñjat

Deva

MasculineSingularDualPlural
Nominativekuñjan kuñjantau kuñjantaḥ
Vocativekuñjan kuñjantau kuñjantaḥ
Accusativekuñjantam kuñjantau kuñjataḥ
Instrumentalkuñjatā kuñjadbhyām kuñjadbhiḥ
Dativekuñjate kuñjadbhyām kuñjadbhyaḥ
Ablativekuñjataḥ kuñjadbhyām kuñjadbhyaḥ
Genitivekuñjataḥ kuñjatoḥ kuñjatām
Locativekuñjati kuñjatoḥ kuñjatsu

Compound kuñjat -

Adverb -kuñjantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria