Declension table of kuñjarākṣa

Deva

MasculineSingularDualPlural
Nominativekuñjarākṣaḥ kuñjarākṣau kuñjarākṣāḥ
Vocativekuñjarākṣa kuñjarākṣau kuñjarākṣāḥ
Accusativekuñjarākṣam kuñjarākṣau kuñjarākṣān
Instrumentalkuñjarākṣeṇa kuñjarākṣābhyām kuñjarākṣaiḥ kuñjarākṣebhiḥ
Dativekuñjarākṣāya kuñjarākṣābhyām kuñjarākṣebhyaḥ
Ablativekuñjarākṣāt kuñjarākṣābhyām kuñjarākṣebhyaḥ
Genitivekuñjarākṣasya kuñjarākṣayoḥ kuñjarākṣāṇām
Locativekuñjarākṣe kuñjarākṣayoḥ kuñjarākṣeṣu

Compound kuñjarākṣa -

Adverb -kuñjarākṣam -kuñjarākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria