Declension table of kuñjara

Deva

MasculineSingularDualPlural
Nominativekuñjaraḥ kuñjarau kuñjarāḥ
Vocativekuñjara kuñjarau kuñjarāḥ
Accusativekuñjaram kuñjarau kuñjarān
Instrumentalkuñjareṇa kuñjarābhyām kuñjaraiḥ kuñjarebhiḥ
Dativekuñjarāya kuñjarābhyām kuñjarebhyaḥ
Ablativekuñjarāt kuñjarābhyām kuñjarebhyaḥ
Genitivekuñjarasya kuñjarayoḥ kuñjarāṇām
Locativekuñjare kuñjarayoḥ kuñjareṣu

Compound kuñjara -

Adverb -kuñjaram -kuñjarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria