Declension table of ?kuñcyamāna

Deva

NeuterSingularDualPlural
Nominativekuñcyamānam kuñcyamāne kuñcyamānāni
Vocativekuñcyamāna kuñcyamāne kuñcyamānāni
Accusativekuñcyamānam kuñcyamāne kuñcyamānāni
Instrumentalkuñcyamānena kuñcyamānābhyām kuñcyamānaiḥ
Dativekuñcyamānāya kuñcyamānābhyām kuñcyamānebhyaḥ
Ablativekuñcyamānāt kuñcyamānābhyām kuñcyamānebhyaḥ
Genitivekuñcyamānasya kuñcyamānayoḥ kuñcyamānānām
Locativekuñcyamāne kuñcyamānayoḥ kuñcyamāneṣu

Compound kuñcyamāna -

Adverb -kuñcyamānam -kuñcyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria