Declension table of ?kuñcyamāna

Deva

MasculineSingularDualPlural
Nominativekuñcyamānaḥ kuñcyamānau kuñcyamānāḥ
Vocativekuñcyamāna kuñcyamānau kuñcyamānāḥ
Accusativekuñcyamānam kuñcyamānau kuñcyamānān
Instrumentalkuñcyamānena kuñcyamānābhyām kuñcyamānaiḥ kuñcyamānebhiḥ
Dativekuñcyamānāya kuñcyamānābhyām kuñcyamānebhyaḥ
Ablativekuñcyamānāt kuñcyamānābhyām kuñcyamānebhyaḥ
Genitivekuñcyamānasya kuñcyamānayoḥ kuñcyamānānām
Locativekuñcyamāne kuñcyamānayoḥ kuñcyamāneṣu

Compound kuñcyamāna -

Adverb -kuñcyamānam -kuñcyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria