Declension table of ?kuñcitavya

Deva

MasculineSingularDualPlural
Nominativekuñcitavyaḥ kuñcitavyau kuñcitavyāḥ
Vocativekuñcitavya kuñcitavyau kuñcitavyāḥ
Accusativekuñcitavyam kuñcitavyau kuñcitavyān
Instrumentalkuñcitavyena kuñcitavyābhyām kuñcitavyaiḥ kuñcitavyebhiḥ
Dativekuñcitavyāya kuñcitavyābhyām kuñcitavyebhyaḥ
Ablativekuñcitavyāt kuñcitavyābhyām kuñcitavyebhyaḥ
Genitivekuñcitavyasya kuñcitavyayoḥ kuñcitavyānām
Locativekuñcitavye kuñcitavyayoḥ kuñcitavyeṣu

Compound kuñcitavya -

Adverb -kuñcitavyam -kuñcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria