Declension table of ?kuñcitavatī

Deva

FeminineSingularDualPlural
Nominativekuñcitavatī kuñcitavatyau kuñcitavatyaḥ
Vocativekuñcitavati kuñcitavatyau kuñcitavatyaḥ
Accusativekuñcitavatīm kuñcitavatyau kuñcitavatīḥ
Instrumentalkuñcitavatyā kuñcitavatībhyām kuñcitavatībhiḥ
Dativekuñcitavatyai kuñcitavatībhyām kuñcitavatībhyaḥ
Ablativekuñcitavatyāḥ kuñcitavatībhyām kuñcitavatībhyaḥ
Genitivekuñcitavatyāḥ kuñcitavatyoḥ kuñcitavatīnām
Locativekuñcitavatyām kuñcitavatyoḥ kuñcitavatīṣu

Compound kuñcitavati - kuñcitavatī -

Adverb -kuñcitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria