Declension table of ?kuñcitavat

Deva

NeuterSingularDualPlural
Nominativekuñcitavat kuñcitavantī kuñcitavatī kuñcitavanti
Vocativekuñcitavat kuñcitavantī kuñcitavatī kuñcitavanti
Accusativekuñcitavat kuñcitavantī kuñcitavatī kuñcitavanti
Instrumentalkuñcitavatā kuñcitavadbhyām kuñcitavadbhiḥ
Dativekuñcitavate kuñcitavadbhyām kuñcitavadbhyaḥ
Ablativekuñcitavataḥ kuñcitavadbhyām kuñcitavadbhyaḥ
Genitivekuñcitavataḥ kuñcitavatoḥ kuñcitavatām
Locativekuñcitavati kuñcitavatoḥ kuñcitavatsu

Adverb -kuñcitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria