सुबन्तावली कुञ्चिताङ्घ्रिस्तव

Roma

पुमान्एकद्विबहु
प्रथमाकुञ्चिताङ्घ्रिस्तवः कुञ्चिताङ्घ्रिस्तवौ कुञ्चिताङ्घ्रिस्तवाः
सम्बोधनम्कुञ्चिताङ्घ्रिस्तव कुञ्चिताङ्घ्रिस्तवौ कुञ्चिताङ्घ्रिस्तवाः
द्वितीयाकुञ्चिताङ्घ्रिस्तवम् कुञ्चिताङ्घ्रिस्तवौ कुञ्चिताङ्घ्रिस्तवान्
तृतीयाकुञ्चिताङ्घ्रिस्तवेन कुञ्चिताङ्घ्रिस्तवाभ्याम् कुञ्चिताङ्घ्रिस्तवैः कुञ्चिताङ्घ्रिस्तवेभिः
चतुर्थीकुञ्चिताङ्घ्रिस्तवाय कुञ्चिताङ्घ्रिस्तवाभ्याम् कुञ्चिताङ्घ्रिस्तवेभ्यः
पञ्चमीकुञ्चिताङ्घ्रिस्तवात् कुञ्चिताङ्घ्रिस्तवाभ्याम् कुञ्चिताङ्घ्रिस्तवेभ्यः
षष्ठीकुञ्चिताङ्घ्रिस्तवस्य कुञ्चिताङ्घ्रिस्तवयोः कुञ्चिताङ्घ्रिस्तवानाम्
सप्तमीकुञ्चिताङ्घ्रिस्तवे कुञ्चिताङ्घ्रिस्तवयोः कुञ्चिताङ्घ्रिस्तवेषु

समास कुञ्चिताङ्घ्रिस्तव

अव्यय ॰कुञ्चिताङ्घ्रिस्तवम् ॰कुञ्चिताङ्घ्रिस्तवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria