Declension table of kuñcitāṅghri

Deva

NeuterSingularDualPlural
Nominativekuñcitāṅghri kuñcitāṅghriṇī kuñcitāṅghrīṇi
Vocativekuñcitāṅghri kuñcitāṅghriṇī kuñcitāṅghrīṇi
Accusativekuñcitāṅghri kuñcitāṅghriṇī kuñcitāṅghrīṇi
Instrumentalkuñcitāṅghriṇā kuñcitāṅghribhyām kuñcitāṅghribhiḥ
Dativekuñcitāṅghriṇe kuñcitāṅghribhyām kuñcitāṅghribhyaḥ
Ablativekuñcitāṅghriṇaḥ kuñcitāṅghribhyām kuñcitāṅghribhyaḥ
Genitivekuñcitāṅghriṇaḥ kuñcitāṅghriṇoḥ kuñcitāṅghrīṇām
Locativekuñcitāṅghriṇi kuñcitāṅghriṇoḥ kuñcitāṅghriṣu

Compound kuñcitāṅghri -

Adverb -kuñcitāṅghri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria