Declension table of kuñcitāṅghri

Deva

MasculineSingularDualPlural
Nominativekuñcitāṅghriḥ kuñcitāṅghrī kuñcitāṅghrayaḥ
Vocativekuñcitāṅghre kuñcitāṅghrī kuñcitāṅghrayaḥ
Accusativekuñcitāṅghrim kuñcitāṅghrī kuñcitāṅghrīn
Instrumentalkuñcitāṅghriṇā kuñcitāṅghribhyām kuñcitāṅghribhiḥ
Dativekuñcitāṅghraye kuñcitāṅghribhyām kuñcitāṅghribhyaḥ
Ablativekuñcitāṅghreḥ kuñcitāṅghribhyām kuñcitāṅghribhyaḥ
Genitivekuñcitāṅghreḥ kuñcitāṅghryoḥ kuñcitāṅghrīṇām
Locativekuñcitāṅghrau kuñcitāṅghryoḥ kuñcitāṅghriṣu

Compound kuñcitāṅghri -

Adverb -kuñcitāṅghri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria