Declension table of kuñcitāṅghri

Deva

FeminineSingularDualPlural
Nominativekuñcitāṅghriḥ kuñcitāṅghrī kuñcitāṅghrayaḥ
Vocativekuñcitāṅghre kuñcitāṅghrī kuñcitāṅghrayaḥ
Accusativekuñcitāṅghrim kuñcitāṅghrī kuñcitāṅghrīḥ
Instrumentalkuñcitāṅghryā kuñcitāṅghribhyām kuñcitāṅghribhiḥ
Dativekuñcitāṅghryai kuñcitāṅghraye kuñcitāṅghribhyām kuñcitāṅghribhyaḥ
Ablativekuñcitāṅghryāḥ kuñcitāṅghreḥ kuñcitāṅghribhyām kuñcitāṅghribhyaḥ
Genitivekuñcitāṅghryāḥ kuñcitāṅghreḥ kuñcitāṅghryoḥ kuñcitāṅghrīṇām
Locativekuñcitāṅghryām kuñcitāṅghrau kuñcitāṅghryoḥ kuñcitāṅghriṣu

Compound kuñcitāṅghri -

Adverb -kuñcitāṅghri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria