Declension table of kuñcikā

Deva

FeminineSingularDualPlural
Nominativekuñcikā kuñcike kuñcikāḥ
Vocativekuñcike kuñcike kuñcikāḥ
Accusativekuñcikām kuñcike kuñcikāḥ
Instrumentalkuñcikayā kuñcikābhyām kuñcikābhiḥ
Dativekuñcikāyai kuñcikābhyām kuñcikābhyaḥ
Ablativekuñcikāyāḥ kuñcikābhyām kuñcikābhyaḥ
Genitivekuñcikāyāḥ kuñcikayoḥ kuñcikānām
Locativekuñcikāyām kuñcikayoḥ kuñcikāsu

Adverb -kuñcikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria