सुबन्तावली ?कुञ्चिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकुञ्चिष्यन्ती कुञ्चिष्यन्त्यौ कुञ्चिष्यन्त्यः
सम्बोधनम्कुञ्चिष्यन्ति कुञ्चिष्यन्त्यौ कुञ्चिष्यन्त्यः
द्वितीयाकुञ्चिष्यन्तीम् कुञ्चिष्यन्त्यौ कुञ्चिष्यन्तीः
तृतीयाकुञ्चिष्यन्त्या कुञ्चिष्यन्तीभ्याम् कुञ्चिष्यन्तीभिः
चतुर्थीकुञ्चिष्यन्त्यै कुञ्चिष्यन्तीभ्याम् कुञ्चिष्यन्तीभ्यः
पञ्चमीकुञ्चिष्यन्त्याः कुञ्चिष्यन्तीभ्याम् कुञ्चिष्यन्तीभ्यः
षष्ठीकुञ्चिष्यन्त्याः कुञ्चिष्यन्त्योः कुञ्चिष्यन्तीनाम्
सप्तमीकुञ्चिष्यन्त्याम् कुञ्चिष्यन्त्योः कुञ्चिष्यन्तीषु

समास कुञ्चिष्यन्ति कुञ्चिष्यन्ती

अव्यय ॰कुञ्चिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria