सुबन्तावली ?कुञ्चयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाकुञ्चयितव्यः कुञ्चयितव्यौ कुञ्चयितव्याः
सम्बोधनम्कुञ्चयितव्य कुञ्चयितव्यौ कुञ्चयितव्याः
द्वितीयाकुञ्चयितव्यम् कुञ्चयितव्यौ कुञ्चयितव्यान्
तृतीयाकुञ्चयितव्येन कुञ्चयितव्याभ्याम् कुञ्चयितव्यैः कुञ्चयितव्येभिः
चतुर्थीकुञ्चयितव्याय कुञ्चयितव्याभ्याम् कुञ्चयितव्येभ्यः
पञ्चमीकुञ्चयितव्यात् कुञ्चयितव्याभ्याम् कुञ्चयितव्येभ्यः
षष्ठीकुञ्चयितव्यस्य कुञ्चयितव्ययोः कुञ्चयितव्यानाम्
सप्तमीकुञ्चयितव्ये कुञ्चयितव्ययोः कुञ्चयितव्येषु

समास कुञ्चयितव्य

अव्यय ॰कुञ्चयितव्यम् ॰कुञ्चयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria