Declension table of ?kuñcayiṣyat

Deva

MasculineSingularDualPlural
Nominativekuñcayiṣyan kuñcayiṣyantau kuñcayiṣyantaḥ
Vocativekuñcayiṣyan kuñcayiṣyantau kuñcayiṣyantaḥ
Accusativekuñcayiṣyantam kuñcayiṣyantau kuñcayiṣyataḥ
Instrumentalkuñcayiṣyatā kuñcayiṣyadbhyām kuñcayiṣyadbhiḥ
Dativekuñcayiṣyate kuñcayiṣyadbhyām kuñcayiṣyadbhyaḥ
Ablativekuñcayiṣyataḥ kuñcayiṣyadbhyām kuñcayiṣyadbhyaḥ
Genitivekuñcayiṣyataḥ kuñcayiṣyatoḥ kuñcayiṣyatām
Locativekuñcayiṣyati kuñcayiṣyatoḥ kuñcayiṣyatsu

Compound kuñcayiṣyat -

Adverb -kuñcayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria