सुबन्तावली ?कुञ्चयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकुञ्चयिष्यन्ती कुञ्चयिष्यन्त्यौ कुञ्चयिष्यन्त्यः
सम्बोधनम्कुञ्चयिष्यन्ति कुञ्चयिष्यन्त्यौ कुञ्चयिष्यन्त्यः
द्वितीयाकुञ्चयिष्यन्तीम् कुञ्चयिष्यन्त्यौ कुञ्चयिष्यन्तीः
तृतीयाकुञ्चयिष्यन्त्या कुञ्चयिष्यन्तीभ्याम् कुञ्चयिष्यन्तीभिः
चतुर्थीकुञ्चयिष्यन्त्यै कुञ्चयिष्यन्तीभ्याम् कुञ्चयिष्यन्तीभ्यः
पञ्चमीकुञ्चयिष्यन्त्याः कुञ्चयिष्यन्तीभ्याम् कुञ्चयिष्यन्तीभ्यः
षष्ठीकुञ्चयिष्यन्त्याः कुञ्चयिष्यन्त्योः कुञ्चयिष्यन्तीनाम्
सप्तमीकुञ्चयिष्यन्त्याम् कुञ्चयिष्यन्त्योः कुञ्चयिष्यन्तीषु

समास कुञ्चयिष्यन्ति कुञ्चयिष्यन्ती

अव्यय ॰कुञ्चयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria