Declension table of ?kuñcayat

Deva

MasculineSingularDualPlural
Nominativekuñcayan kuñcayantau kuñcayantaḥ
Vocativekuñcayan kuñcayantau kuñcayantaḥ
Accusativekuñcayantam kuñcayantau kuñcayataḥ
Instrumentalkuñcayatā kuñcayadbhyām kuñcayadbhiḥ
Dativekuñcayate kuñcayadbhyām kuñcayadbhyaḥ
Ablativekuñcayataḥ kuñcayadbhyām kuñcayadbhyaḥ
Genitivekuñcayataḥ kuñcayatoḥ kuñcayatām
Locativekuñcayati kuñcayatoḥ kuñcayatsu

Compound kuñcayat -

Adverb -kuñcayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria