Declension table of ?kuñcayantī

Deva

FeminineSingularDualPlural
Nominativekuñcayantī kuñcayantyau kuñcayantyaḥ
Vocativekuñcayanti kuñcayantyau kuñcayantyaḥ
Accusativekuñcayantīm kuñcayantyau kuñcayantīḥ
Instrumentalkuñcayantyā kuñcayantībhyām kuñcayantībhiḥ
Dativekuñcayantyai kuñcayantībhyām kuñcayantībhyaḥ
Ablativekuñcayantyāḥ kuñcayantībhyām kuñcayantībhyaḥ
Genitivekuñcayantyāḥ kuñcayantyoḥ kuñcayantīnām
Locativekuñcayantyām kuñcayantyoḥ kuñcayantīṣu

Compound kuñcayanti - kuñcayantī -

Adverb -kuñcayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria