Declension table of ?kuñcat

Deva

NeuterSingularDualPlural
Nominativekuñcat kuñcantī kuñcatī kuñcanti
Vocativekuñcat kuñcantī kuñcatī kuñcanti
Accusativekuñcat kuñcantī kuñcatī kuñcanti
Instrumentalkuñcatā kuñcadbhyām kuñcadbhiḥ
Dativekuñcate kuñcadbhyām kuñcadbhyaḥ
Ablativekuñcataḥ kuñcadbhyām kuñcadbhyaḥ
Genitivekuñcataḥ kuñcatoḥ kuñcatām
Locativekuñcati kuñcatoḥ kuñcatsu

Adverb -kuñcatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria