Declension table of ?kuñcantī

Deva

FeminineSingularDualPlural
Nominativekuñcantī kuñcantyau kuñcantyaḥ
Vocativekuñcanti kuñcantyau kuñcantyaḥ
Accusativekuñcantīm kuñcantyau kuñcantīḥ
Instrumentalkuñcantyā kuñcantībhyām kuñcantībhiḥ
Dativekuñcantyai kuñcantībhyām kuñcantībhyaḥ
Ablativekuñcantyāḥ kuñcantībhyām kuñcantībhyaḥ
Genitivekuñcantyāḥ kuñcantyoḥ kuñcantīnām
Locativekuñcantyām kuñcantyoḥ kuñcantīṣu

Compound kuñcanti - kuñcantī -

Adverb -kuñcanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria