Declension table of ?kuñcanīya

Deva

NeuterSingularDualPlural
Nominativekuñcanīyam kuñcanīye kuñcanīyāni
Vocativekuñcanīya kuñcanīye kuñcanīyāni
Accusativekuñcanīyam kuñcanīye kuñcanīyāni
Instrumentalkuñcanīyena kuñcanīyābhyām kuñcanīyaiḥ
Dativekuñcanīyāya kuñcanīyābhyām kuñcanīyebhyaḥ
Ablativekuñcanīyāt kuñcanīyābhyām kuñcanīyebhyaḥ
Genitivekuñcanīyasya kuñcanīyayoḥ kuñcanīyānām
Locativekuñcanīye kuñcanīyayoḥ kuñcanīyeṣu

Compound kuñcanīya -

Adverb -kuñcanīyam -kuñcanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria