सुबन्तावली क्रुञ्चितव्याRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | क्रुञ्चितव्या | क्रुञ्चितव्ये | क्रुञ्चितव्याः |
सम्बोधनम् | क्रुञ्चितव्ये | क्रुञ्चितव्ये | क्रुञ्चितव्याः |
द्वितीया | क्रुञ्चितव्याम् | क्रुञ्चितव्ये | क्रुञ्चितव्याः |
तृतीया | क्रुञ्चितव्यया | क्रुञ्चितव्याभ्याम् | क्रुञ्चितव्याभिः |
चतुर्थी | क्रुञ्चितव्यायै | क्रुञ्चितव्याभ्याम् | क्रुञ्चितव्याभ्यः |
पञ्चमी | क्रुञ्चितव्यायाः | क्रुञ्चितव्याभ्याम् | क्रुञ्चितव्याभ्यः |
षष्ठी | क्रुञ्चितव्यायाः | क्रुञ्चितव्ययोः | क्रुञ्चितव्यानाम् |
सप्तमी | क्रुञ्चितव्यायाम् | क्रुञ्चितव्ययोः | क्रुञ्चितव्यासु |