Declension table of ?kruñcitavya

Deva

NeuterSingularDualPlural
Nominativekruñcitavyam kruñcitavye kruñcitavyāni
Vocativekruñcitavya kruñcitavye kruñcitavyāni
Accusativekruñcitavyam kruñcitavye kruñcitavyāni
Instrumentalkruñcitavyena kruñcitavyābhyām kruñcitavyaiḥ
Dativekruñcitavyāya kruñcitavyābhyām kruñcitavyebhyaḥ
Ablativekruñcitavyāt kruñcitavyābhyām kruñcitavyebhyaḥ
Genitivekruñcitavyasya kruñcitavyayoḥ kruñcitavyānām
Locativekruñcitavye kruñcitavyayoḥ kruñcitavyeṣu

Compound kruñcitavya -

Adverb -kruñcitavyam -kruñcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria