सुबन्तावली ?क्रुञ्चितव्य

Roma

पुमान्एकद्विबहु
प्रथमाक्रुञ्चितव्यः क्रुञ्चितव्यौ क्रुञ्चितव्याः
सम्बोधनम्क्रुञ्चितव्य क्रुञ्चितव्यौ क्रुञ्चितव्याः
द्वितीयाक्रुञ्चितव्यम् क्रुञ्चितव्यौ क्रुञ्चितव्यान्
तृतीयाक्रुञ्चितव्येन क्रुञ्चितव्याभ्याम् क्रुञ्चितव्यैः क्रुञ्चितव्येभिः
चतुर्थीक्रुञ्चितव्याय क्रुञ्चितव्याभ्याम् क्रुञ्चितव्येभ्यः
पञ्चमीक्रुञ्चितव्यात् क्रुञ्चितव्याभ्याम् क्रुञ्चितव्येभ्यः
षष्ठीक्रुञ्चितव्यस्य क्रुञ्चितव्ययोः क्रुञ्चितव्यानाम्
सप्तमीक्रुञ्चितव्ये क्रुञ्चितव्ययोः क्रुञ्चितव्येषु

समास क्रुञ्चितव्य

अव्यय ॰क्रुञ्चितव्यम् ॰क्रुञ्चितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria