सुबन्तावली क्रुञ्चितव्यRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | क्रुञ्चितव्यः | क्रुञ्चितव्यौ | क्रुञ्चितव्याः |
सम्बोधनम् | क्रुञ्चितव्य | क्रुञ्चितव्यौ | क्रुञ्चितव्याः |
द्वितीया | क्रुञ्चितव्यम् | क्रुञ्चितव्यौ | क्रुञ्चितव्यान् |
तृतीया | क्रुञ्चितव्येन | क्रुञ्चितव्याभ्याम् | क्रुञ्चितव्यैः |
चतुर्थी | क्रुञ्चितव्याय | क्रुञ्चितव्याभ्याम् | क्रुञ्चितव्येभ्यः |
पञ्चमी | क्रुञ्चितव्यात् | क्रुञ्चितव्याभ्याम् | क्रुञ्चितव्येभ्यः |
षष्ठी | क्रुञ्चितव्यस्य | क्रुञ्चितव्ययोः | क्रुञ्चितव्यानाम् |
सप्तमी | क्रुञ्चितव्ये | क्रुञ्चितव्ययोः | क्रुञ्चितव्येषु |