सुबन्तावली क्रुञ्चितवत्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | क्रुञ्चितवत् | क्रुञ्चितवन्ती क्रुञ्चितवती | क्रुञ्चितवन्ति |
सम्बोधनम् | क्रुञ्चितवत् | क्रुञ्चितवन्ती क्रुञ्चितवती | क्रुञ्चितवन्ति |
द्वितीया | क्रुञ्चितवत् | क्रुञ्चितवन्ती क्रुञ्चितवती | क्रुञ्चितवन्ति |
तृतीया | क्रुञ्चितवता | क्रुञ्चितवद्भ्याम् | क्रुञ्चितवद्भिः |
चतुर्थी | क्रुञ्चितवते | क्रुञ्चितवद्भ्याम् | क्रुञ्चितवद्भ्यः |
पञ्चमी | क्रुञ्चितवतः | क्रुञ्चितवद्भ्याम् | क्रुञ्चितवद्भ्यः |
षष्ठी | क्रुञ्चितवतः | क्रुञ्चितवतोः | क्रुञ्चितवताम् |
सप्तमी | क्रुञ्चितवति | क्रुञ्चितवतोः | क्रुञ्चितवत्सु |