Declension table of ?kruñcita

Deva

MasculineSingularDualPlural
Nominativekruñcitaḥ kruñcitau kruñcitāḥ
Vocativekruñcita kruñcitau kruñcitāḥ
Accusativekruñcitam kruñcitau kruñcitān
Instrumentalkruñcitena kruñcitābhyām kruñcitaiḥ kruñcitebhiḥ
Dativekruñcitāya kruñcitābhyām kruñcitebhyaḥ
Ablativekruñcitāt kruñcitābhyām kruñcitebhyaḥ
Genitivekruñcitasya kruñcitayoḥ kruñcitānām
Locativekruñcite kruñcitayoḥ kruñciteṣu

Compound kruñcita -

Adverb -kruñcitam -kruñcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria