Declension table of ?kruñciṣyat

Deva

MasculineSingularDualPlural
Nominativekruñciṣyan kruñciṣyantau kruñciṣyantaḥ
Vocativekruñciṣyan kruñciṣyantau kruñciṣyantaḥ
Accusativekruñciṣyantam kruñciṣyantau kruñciṣyataḥ
Instrumentalkruñciṣyatā kruñciṣyadbhyām kruñciṣyadbhiḥ
Dativekruñciṣyate kruñciṣyadbhyām kruñciṣyadbhyaḥ
Ablativekruñciṣyataḥ kruñciṣyadbhyām kruñciṣyadbhyaḥ
Genitivekruñciṣyataḥ kruñciṣyatoḥ kruñciṣyatām
Locativekruñciṣyati kruñciṣyatoḥ kruñciṣyatsu

Compound kruñciṣyat -

Adverb -kruñciṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria