सुबन्तावली ?क्रुञ्चिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्रुञ्चिष्यन्ती क्रुञ्चिष्यन्त्यौ क्रुञ्चिष्यन्त्यः
सम्बोधनम्क्रुञ्चिष्यन्ति क्रुञ्चिष्यन्त्यौ क्रुञ्चिष्यन्त्यः
द्वितीयाक्रुञ्चिष्यन्तीम् क्रुञ्चिष्यन्त्यौ क्रुञ्चिष्यन्तीः
तृतीयाक्रुञ्चिष्यन्त्या क्रुञ्चिष्यन्तीभ्याम् क्रुञ्चिष्यन्तीभिः
चतुर्थीक्रुञ्चिष्यन्त्यै क्रुञ्चिष्यन्तीभ्याम् क्रुञ्चिष्यन्तीभ्यः
पञ्चमीक्रुञ्चिष्यन्त्याः क्रुञ्चिष्यन्तीभ्याम् क्रुञ्चिष्यन्तीभ्यः
षष्ठीक्रुञ्चिष्यन्त्याः क्रुञ्चिष्यन्त्योः क्रुञ्चिष्यन्तीनाम्
सप्तमीक्रुञ्चिष्यन्त्याम् क्रुञ्चिष्यन्त्योः क्रुञ्चिष्यन्तीषु

समास क्रुञ्चिष्यन्ति क्रुञ्चिष्यन्ती

अव्यय ॰क्रुञ्चिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria