Declension table of ?kruśyamāna

Deva

MasculineSingularDualPlural
Nominativekruśyamānaḥ kruśyamānau kruśyamānāḥ
Vocativekruśyamāna kruśyamānau kruśyamānāḥ
Accusativekruśyamānam kruśyamānau kruśyamānān
Instrumentalkruśyamānena kruśyamānābhyām kruśyamānaiḥ kruśyamānebhiḥ
Dativekruśyamānāya kruśyamānābhyām kruśyamānebhyaḥ
Ablativekruśyamānāt kruśyamānābhyām kruśyamānebhyaḥ
Genitivekruśyamānasya kruśyamānayoḥ kruśyamānānām
Locativekruśyamāne kruśyamānayoḥ kruśyamāneṣu

Compound kruśyamāna -

Adverb -kruśyamānam -kruśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria