सुबन्तावली क्रूराक्रूर

Roma

पुमान्एकद्विबहु
प्रथमाक्रूराक्रूरः क्रूराक्रूरौ क्रूराक्रूराः
सम्बोधनम्क्रूराक्रूर क्रूराक्रूरौ क्रूराक्रूराः
द्वितीयाक्रूराक्रूरम् क्रूराक्रूरौ क्रूराक्रूरान्
तृतीयाक्रूराक्रूरेण क्रूराक्रूराभ्याम् क्रूराक्रूरैः क्रूराक्रूरेभिः
चतुर्थीक्रूराक्रूराय क्रूराक्रूराभ्याम् क्रूराक्रूरेभ्यः
पञ्चमीक्रूराक्रूरात् क्रूराक्रूराभ्याम् क्रूराक्रूरेभ्यः
षष्ठीक्रूराक्रूरस्य क्रूराक्रूरयोः क्रूराक्रूराणाम्
सप्तमीक्रूराक्रूरे क्रूराक्रूरयोः क्रूराक्रूरेषु

समास क्रूराक्रूर

अव्यय ॰क्रूराक्रूरम् ॰क्रूराक्रूरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria