Declension table of ?kruṣṭavatī

Deva

FeminineSingularDualPlural
Nominativekruṣṭavatī kruṣṭavatyau kruṣṭavatyaḥ
Vocativekruṣṭavati kruṣṭavatyau kruṣṭavatyaḥ
Accusativekruṣṭavatīm kruṣṭavatyau kruṣṭavatīḥ
Instrumentalkruṣṭavatyā kruṣṭavatībhyām kruṣṭavatībhiḥ
Dativekruṣṭavatyai kruṣṭavatībhyām kruṣṭavatībhyaḥ
Ablativekruṣṭavatyāḥ kruṣṭavatībhyām kruṣṭavatībhyaḥ
Genitivekruṣṭavatyāḥ kruṣṭavatyoḥ kruṣṭavatīnām
Locativekruṣṭavatyām kruṣṭavatyoḥ kruṣṭavatīṣu

Compound kruṣṭavati - kruṣṭavatī -

Adverb -kruṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria