Declension table of ?kruṣṭavat

Deva

MasculineSingularDualPlural
Nominativekruṣṭavān kruṣṭavantau kruṣṭavantaḥ
Vocativekruṣṭavan kruṣṭavantau kruṣṭavantaḥ
Accusativekruṣṭavantam kruṣṭavantau kruṣṭavataḥ
Instrumentalkruṣṭavatā kruṣṭavadbhyām kruṣṭavadbhiḥ
Dativekruṣṭavate kruṣṭavadbhyām kruṣṭavadbhyaḥ
Ablativekruṣṭavataḥ kruṣṭavadbhyām kruṣṭavadbhyaḥ
Genitivekruṣṭavataḥ kruṣṭavatoḥ kruṣṭavatām
Locativekruṣṭavati kruṣṭavatoḥ kruṣṭavatsu

Compound kruṣṭavat -

Adverb -kruṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria