Declension table of ?kruñcitavya

Deva

MasculineSingularDualPlural
Nominativekruñcitavyaḥ kruñcitavyau kruñcitavyāḥ
Vocativekruñcitavya kruñcitavyau kruñcitavyāḥ
Accusativekruñcitavyam kruñcitavyau kruñcitavyān
Instrumentalkruñcitavyena kruñcitavyābhyām kruñcitavyaiḥ kruñcitavyebhiḥ
Dativekruñcitavyāya kruñcitavyābhyām kruñcitavyebhyaḥ
Ablativekruñcitavyāt kruñcitavyābhyām kruñcitavyebhyaḥ
Genitivekruñcitavyasya kruñcitavyayoḥ kruñcitavyānām
Locativekruñcitavye kruñcitavyayoḥ kruñcitavyeṣu

Compound kruñcitavya -

Adverb -kruñcitavyam -kruñcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria