Declension table of ?kruñcitavatī

Deva

FeminineSingularDualPlural
Nominativekruñcitavatī kruñcitavatyau kruñcitavatyaḥ
Vocativekruñcitavati kruñcitavatyau kruñcitavatyaḥ
Accusativekruñcitavatīm kruñcitavatyau kruñcitavatīḥ
Instrumentalkruñcitavatyā kruñcitavatībhyām kruñcitavatībhiḥ
Dativekruñcitavatyai kruñcitavatībhyām kruñcitavatībhyaḥ
Ablativekruñcitavatyāḥ kruñcitavatībhyām kruñcitavatībhyaḥ
Genitivekruñcitavatyāḥ kruñcitavatyoḥ kruñcitavatīnām
Locativekruñcitavatyām kruñcitavatyoḥ kruñcitavatīṣu

Compound kruñcitavati - kruñcitavatī -

Adverb -kruñcitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria