Declension table of ?kruñcitavat

Deva

MasculineSingularDualPlural
Nominativekruñcitavān kruñcitavantau kruñcitavantaḥ
Vocativekruñcitavan kruñcitavantau kruñcitavantaḥ
Accusativekruñcitavantam kruñcitavantau kruñcitavataḥ
Instrumentalkruñcitavatā kruñcitavadbhyām kruñcitavadbhiḥ
Dativekruñcitavate kruñcitavadbhyām kruñcitavadbhyaḥ
Ablativekruñcitavataḥ kruñcitavadbhyām kruñcitavadbhyaḥ
Genitivekruñcitavataḥ kruñcitavatoḥ kruñcitavatām
Locativekruñcitavati kruñcitavatoḥ kruñcitavatsu

Compound kruñcitavat -

Adverb -kruñcitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria