सुबन्तावली ?क्रुञ्चिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाक्रुञ्चिष्यन् क्रुञ्चिष्यन्तौ क्रुञ्चिष्यन्तः
सम्बोधनम्क्रुञ्चिष्यन् क्रुञ्चिष्यन्तौ क्रुञ्चिष्यन्तः
द्वितीयाक्रुञ्चिष्यन्तम् क्रुञ्चिष्यन्तौ क्रुञ्चिष्यतः
तृतीयाक्रुञ्चिष्यता क्रुञ्चिष्यद्भ्याम् क्रुञ्चिष्यद्भिः
चतुर्थीक्रुञ्चिष्यते क्रुञ्चिष्यद्भ्याम् क्रुञ्चिष्यद्भ्यः
पञ्चमीक्रुञ्चिष्यतः क्रुञ्चिष्यद्भ्याम् क्रुञ्चिष्यद्भ्यः
षष्ठीक्रुञ्चिष्यतः क्रुञ्चिष्यतोः क्रुञ्चिष्यताम्
सप्तमीक्रुञ्चिष्यति क्रुञ्चिष्यतोः क्रुञ्चिष्यत्सु

समास क्रुञ्चिष्यत्

अव्यय ॰क्रुञ्चिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria