Declension table of ?kruñcat

Deva

NeuterSingularDualPlural
Nominativekruñcat kruñcantī kruñcatī kruñcanti
Vocativekruñcat kruñcantī kruñcatī kruñcanti
Accusativekruñcat kruñcantī kruñcatī kruñcanti
Instrumentalkruñcatā kruñcadbhyām kruñcadbhiḥ
Dativekruñcate kruñcadbhyām kruñcadbhyaḥ
Ablativekruñcataḥ kruñcadbhyām kruñcadbhyaḥ
Genitivekruñcataḥ kruñcatoḥ kruñcatām
Locativekruñcati kruñcatoḥ kruñcatsu

Adverb -kruñcatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria