Declension table of ?kruñcat

Deva

MasculineSingularDualPlural
Nominativekruñcan kruñcantau kruñcantaḥ
Vocativekruñcan kruñcantau kruñcantaḥ
Accusativekruñcantam kruñcantau kruñcataḥ
Instrumentalkruñcatā kruñcadbhyām kruñcadbhiḥ
Dativekruñcate kruñcadbhyām kruñcadbhyaḥ
Ablativekruñcataḥ kruñcadbhyām kruñcadbhyaḥ
Genitivekruñcataḥ kruñcatoḥ kruñcatām
Locativekruñcati kruñcatoḥ kruñcatsu

Compound kruñcat -

Adverb -kruñcantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria