Declension table of ?kruñcanīya

Deva

NeuterSingularDualPlural
Nominativekruñcanīyam kruñcanīye kruñcanīyāni
Vocativekruñcanīya kruñcanīye kruñcanīyāni
Accusativekruñcanīyam kruñcanīye kruñcanīyāni
Instrumentalkruñcanīyena kruñcanīyābhyām kruñcanīyaiḥ
Dativekruñcanīyāya kruñcanīyābhyām kruñcanīyebhyaḥ
Ablativekruñcanīyāt kruñcanīyābhyām kruñcanīyebhyaḥ
Genitivekruñcanīyasya kruñcanīyayoḥ kruñcanīyānām
Locativekruñcanīye kruñcanīyayoḥ kruñcanīyeṣu

Compound kruñcanīya -

Adverb -kruñcanīyam -kruñcanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria