Declension table of krośat

Deva

MasculineSingularDualPlural
Nominativekrośan krośantau krośantaḥ
Vocativekrośan krośantau krośantaḥ
Accusativekrośantam krośantau krośataḥ
Instrumentalkrośatā krośadbhyām krośadbhiḥ
Dativekrośate krośadbhyām krośadbhyaḥ
Ablativekrośataḥ krośadbhyām krośadbhyaḥ
Genitivekrośataḥ krośatoḥ krośatām
Locativekrośati krośatoḥ krośatsu

Compound krośat -

Adverb -krośantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria