Declension table of ?krośantī

Deva

FeminineSingularDualPlural
Nominativekrośantī krośantyau krośantyaḥ
Vocativekrośanti krośantyau krośantyaḥ
Accusativekrośantīm krośantyau krośantīḥ
Instrumentalkrośantyā krośantībhyām krośantībhiḥ
Dativekrośantyai krośantībhyām krośantībhyaḥ
Ablativekrośantyāḥ krośantībhyām krośantībhyaḥ
Genitivekrośantyāḥ krośantyoḥ krośantīnām
Locativekrośantyām krośantyoḥ krośantīṣu

Compound krośanti - krośantī -

Adverb -krośanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria