सुबन्तावली ?क्रोशमात्रस्थिता

Roma

स्त्रीएकद्विबहु
प्रथमाक्रोशमात्रस्थिता क्रोशमात्रस्थिते क्रोशमात्रस्थिताः
सम्बोधनम्क्रोशमात्रस्थिते क्रोशमात्रस्थिते क्रोशमात्रस्थिताः
द्वितीयाक्रोशमात्रस्थिताम् क्रोशमात्रस्थिते क्रोशमात्रस्थिताः
तृतीयाक्रोशमात्रस्थितया क्रोशमात्रस्थिताभ्याम् क्रोशमात्रस्थिताभिः
चतुर्थीक्रोशमात्रस्थितायै क्रोशमात्रस्थिताभ्याम् क्रोशमात्रस्थिताभ्यः
पञ्चमीक्रोशमात्रस्थितायाः क्रोशमात्रस्थिताभ्याम् क्रोशमात्रस्थिताभ्यः
षष्ठीक्रोशमात्रस्थितायाः क्रोशमात्रस्थितयोः क्रोशमात्रस्थितानाम्
सप्तमीक्रोशमात्रस्थितायाम् क्रोशमात्रस्थितयोः क्रोशमात्रस्थितासु

अव्यय ॰क्रोशमात्रस्थितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria