सुबन्तावली क्रोशमात्रावस्थितRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | क्रोशमात्रावस्थितः | क्रोशमात्रावस्थितौ | क्रोशमात्रावस्थिताः |
सम्बोधनम् | क्रोशमात्रावस्थित | क्रोशमात्रावस्थितौ | क्रोशमात्रावस्थिताः |
द्वितीया | क्रोशमात्रावस्थितम् | क्रोशमात्रावस्थितौ | क्रोशमात्रावस्थितान् |
तृतीया | क्रोशमात्रावस्थितेन | क्रोशमात्रावस्थिताभ्याम् | क्रोशमात्रावस्थितैः |
चतुर्थी | क्रोशमात्रावस्थिताय | क्रोशमात्रावस्थिताभ्याम् | क्रोशमात्रावस्थितेभ्यः |
पञ्चमी | क्रोशमात्रावस्थितात् | क्रोशमात्रावस्थिताभ्याम् | क्रोशमात्रावस्थितेभ्यः |
षष्ठी | क्रोशमात्रावस्थितस्य | क्रोशमात्रावस्थितयोः | क्रोशमात्रावस्थितानाम् |
सप्तमी | क्रोशमात्रावस्थिते | क्रोशमात्रावस्थितयोः | क्रोशमात्रावस्थितेषु |