सुबन्तावली ?क्रोत्स्यमान

Roma

पुमान्एकद्विबहु
प्रथमाक्रोत्स्यमानः क्रोत्स्यमानौ क्रोत्स्यमानाः
सम्बोधनम्क्रोत्स्यमान क्रोत्स्यमानौ क्रोत्स्यमानाः
द्वितीयाक्रोत्स्यमानम् क्रोत्स्यमानौ क्रोत्स्यमानान्
तृतीयाक्रोत्स्यमानेन क्रोत्स्यमानाभ्याम् क्रोत्स्यमानैः क्रोत्स्यमानेभिः
चतुर्थीक्रोत्स्यमानाय क्रोत्स्यमानाभ्याम् क्रोत्स्यमानेभ्यः
पञ्चमीक्रोत्स्यमानात् क्रोत्स्यमानाभ्याम् क्रोत्स्यमानेभ्यः
षष्ठीक्रोत्स्यमानस्य क्रोत्स्यमानयोः क्रोत्स्यमानानाम्
सप्तमीक्रोत्स्यमाने क्रोत्स्यमानयोः क्रोत्स्यमानेषु

समास क्रोत्स्यमान

अव्यय ॰क्रोत्स्यमानम् ॰क्रोत्स्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria