Declension table of ?krodhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekrodhayiṣyamāṇaḥ krodhayiṣyamāṇau krodhayiṣyamāṇāḥ
Vocativekrodhayiṣyamāṇa krodhayiṣyamāṇau krodhayiṣyamāṇāḥ
Accusativekrodhayiṣyamāṇam krodhayiṣyamāṇau krodhayiṣyamāṇān
Instrumentalkrodhayiṣyamāṇena krodhayiṣyamāṇābhyām krodhayiṣyamāṇaiḥ krodhayiṣyamāṇebhiḥ
Dativekrodhayiṣyamāṇāya krodhayiṣyamāṇābhyām krodhayiṣyamāṇebhyaḥ
Ablativekrodhayiṣyamāṇāt krodhayiṣyamāṇābhyām krodhayiṣyamāṇebhyaḥ
Genitivekrodhayiṣyamāṇasya krodhayiṣyamāṇayoḥ krodhayiṣyamāṇānām
Locativekrodhayiṣyamāṇe krodhayiṣyamāṇayoḥ krodhayiṣyamāṇeṣu

Compound krodhayiṣyamāṇa -

Adverb -krodhayiṣyamāṇam -krodhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria