सुबन्तावली ?क्रोधवशग

Roma

पुमान्एकद्विबहु
प्रथमाक्रोधवशगः क्रोधवशगौ क्रोधवशगाः
सम्बोधनम्क्रोधवशग क्रोधवशगौ क्रोधवशगाः
द्वितीयाक्रोधवशगम् क्रोधवशगौ क्रोधवशगान्
तृतीयाक्रोधवशगेन क्रोधवशगाभ्याम् क्रोधवशगैः क्रोधवशगेभिः
चतुर्थीक्रोधवशगाय क्रोधवशगाभ्याम् क्रोधवशगेभ्यः
पञ्चमीक्रोधवशगात् क्रोधवशगाभ्याम् क्रोधवशगेभ्यः
षष्ठीक्रोधवशगस्य क्रोधवशगयोः क्रोधवशगानाम्
सप्तमीक्रोधवशगे क्रोधवशगयोः क्रोधवशगेषु

समास क्रोधवशग

अव्यय ॰क्रोधवशगम् ॰क्रोधवशगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria