Declension table of krodhaparyākula

Deva

NeuterSingularDualPlural
Nominativekrodhaparyākulam krodhaparyākule krodhaparyākulāni
Vocativekrodhaparyākula krodhaparyākule krodhaparyākulāni
Accusativekrodhaparyākulam krodhaparyākule krodhaparyākulāni
Instrumentalkrodhaparyākulena krodhaparyākulābhyām krodhaparyākulaiḥ
Dativekrodhaparyākulāya krodhaparyākulābhyām krodhaparyākulebhyaḥ
Ablativekrodhaparyākulāt krodhaparyākulābhyām krodhaparyākulebhyaḥ
Genitivekrodhaparyākulasya krodhaparyākulayoḥ krodhaparyākulānām
Locativekrodhaparyākule krodhaparyākulayoḥ krodhaparyākuleṣu

Compound krodhaparyākula -

Adverb -krodhaparyākulam -krodhaparyākulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria