Declension table of krodhana

Deva

MasculineSingularDualPlural
Nominativekrodhanaḥ krodhanau krodhanāḥ
Vocativekrodhana krodhanau krodhanāḥ
Accusativekrodhanam krodhanau krodhanān
Instrumentalkrodhanena krodhanābhyām krodhanaiḥ krodhanebhiḥ
Dativekrodhanāya krodhanābhyām krodhanebhyaḥ
Ablativekrodhanāt krodhanābhyām krodhanebhyaḥ
Genitivekrodhanasya krodhanayoḥ krodhanānām
Locativekrodhane krodhanayoḥ krodhaneṣu

Compound krodhana -

Adverb -krodhanam -krodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria